Declension table of ?bhāṣāntara

Deva

NeuterSingularDualPlural
Nominativebhāṣāntaram bhāṣāntare bhāṣāntarāṇi
Vocativebhāṣāntara bhāṣāntare bhāṣāntarāṇi
Accusativebhāṣāntaram bhāṣāntare bhāṣāntarāṇi
Instrumentalbhāṣāntareṇa bhāṣāntarābhyām bhāṣāntaraiḥ
Dativebhāṣāntarāya bhāṣāntarābhyām bhāṣāntarebhyaḥ
Ablativebhāṣāntarāt bhāṣāntarābhyām bhāṣāntarebhyaḥ
Genitivebhāṣāntarasya bhāṣāntarayoḥ bhāṣāntarāṇām
Locativebhāṣāntare bhāṣāntarayoḥ bhāṣāntareṣu

Compound bhāṣāntara -

Adverb -bhāṣāntaram -bhāṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria