Declension table of ?bhāṣāmañjarī

Deva

FeminineSingularDualPlural
Nominativebhāṣāmañjarī bhāṣāmañjaryau bhāṣāmañjaryaḥ
Vocativebhāṣāmañjari bhāṣāmañjaryau bhāṣāmañjaryaḥ
Accusativebhāṣāmañjarīm bhāṣāmañjaryau bhāṣāmañjarīḥ
Instrumentalbhāṣāmañjaryā bhāṣāmañjarībhyām bhāṣāmañjarībhiḥ
Dativebhāṣāmañjaryai bhāṣāmañjarībhyām bhāṣāmañjarībhyaḥ
Ablativebhāṣāmañjaryāḥ bhāṣāmañjarībhyām bhāṣāmañjarībhyaḥ
Genitivebhāṣāmañjaryāḥ bhāṣāmañjaryoḥ bhāṣāmañjarīṇām
Locativebhāṣāmañjaryām bhāṣāmañjaryoḥ bhāṣāmañjarīṣu

Compound bhāṣāmañjari - bhāṣāmañjarī -

Adverb -bhāṣāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria