Declension table of ?bhāṣālīlāvatī

Deva

FeminineSingularDualPlural
Nominativebhāṣālīlāvatī bhāṣālīlāvatyau bhāṣālīlāvatyaḥ
Vocativebhāṣālīlāvati bhāṣālīlāvatyau bhāṣālīlāvatyaḥ
Accusativebhāṣālīlāvatīm bhāṣālīlāvatyau bhāṣālīlāvatīḥ
Instrumentalbhāṣālīlāvatyā bhāṣālīlāvatībhyām bhāṣālīlāvatībhiḥ
Dativebhāṣālīlāvatyai bhāṣālīlāvatībhyām bhāṣālīlāvatībhyaḥ
Ablativebhāṣālīlāvatyāḥ bhāṣālīlāvatībhyām bhāṣālīlāvatībhyaḥ
Genitivebhāṣālīlāvatyāḥ bhāṣālīlāvatyoḥ bhāṣālīlāvatīnām
Locativebhāṣālīlāvatyām bhāṣālīlāvatyoḥ bhāṣālīlāvatīṣu

Compound bhāṣālīlāvati - bhāṣālīlāvatī -

Adverb -bhāṣālīlāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria