Declension table of ?bhāṣākumudamañjarī

Deva

FeminineSingularDualPlural
Nominativebhāṣākumudamañjarī bhāṣākumudamañjaryau bhāṣākumudamañjaryaḥ
Vocativebhāṣākumudamañjari bhāṣākumudamañjaryau bhāṣākumudamañjaryaḥ
Accusativebhāṣākumudamañjarīm bhāṣākumudamañjaryau bhāṣākumudamañjarīḥ
Instrumentalbhāṣākumudamañjaryā bhāṣākumudamañjarībhyām bhāṣākumudamañjarībhiḥ
Dativebhāṣākumudamañjaryai bhāṣākumudamañjarībhyām bhāṣākumudamañjarībhyaḥ
Ablativebhāṣākumudamañjaryāḥ bhāṣākumudamañjarībhyām bhāṣākumudamañjarībhyaḥ
Genitivebhāṣākumudamañjaryāḥ bhāṣākumudamañjaryoḥ bhāṣākumudamañjarīṇām
Locativebhāṣākumudamañjaryām bhāṣākumudamañjaryoḥ bhāṣākumudamañjarīṣu

Compound bhāṣākumudamañjari - bhāṣākumudamañjarī -

Adverb -bhāṣākumudamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria