Declension table of ?bhāṣaṇī

Deva

FeminineSingularDualPlural
Nominativebhāṣaṇī bhāṣaṇyau bhāṣaṇyaḥ
Vocativebhāṣaṇi bhāṣaṇyau bhāṣaṇyaḥ
Accusativebhāṣaṇīm bhāṣaṇyau bhāṣaṇīḥ
Instrumentalbhāṣaṇyā bhāṣaṇībhyām bhāṣaṇībhiḥ
Dativebhāṣaṇyai bhāṣaṇībhyām bhāṣaṇībhyaḥ
Ablativebhāṣaṇyāḥ bhāṣaṇībhyām bhāṣaṇībhyaḥ
Genitivebhāṣaṇyāḥ bhāṣaṇyoḥ bhāṣaṇīnām
Locativebhāṣaṇyām bhāṣaṇyoḥ bhāṣaṇīṣu

Compound bhāṣaṇi - bhāṣaṇī -

Adverb -bhāṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria