Declension table of ?bhā_ṛjīka

Deva

NeuterSingularDualPlural
Nominativebhā_ṛjīkam bhā_ṛjīke bhā_ṛjīkāni
Vocativebhā_ṛjīka bhā_ṛjīke bhā_ṛjīkāni
Accusativebhā_ṛjīkam bhā_ṛjīke bhā_ṛjīkāni
Instrumentalbhā_ṛjīkena bhā_ṛjīkābhyām bhā_ṛjīkaiḥ
Dativebhā_ṛjīkāya bhā_ṛjīkābhyām bhā_ṛjīkebhyaḥ
Ablativebhā_ṛjīkāt bhā_ṛjīkābhyām bhā_ṛjīkebhyaḥ
Genitivebhā_ṛjīkasya bhā_ṛjīkayoḥ bhā_ṛjīkānām
Locativebhā_ṛjīke bhā_ṛjīkayoḥ bhā_ṛjīkeṣu

Compound bhā_ṛjīka -

Adverb -bhā_ṛjīkam -bhā_ṛjīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria