Declension table of bhāṇa

Deva

MasculineSingularDualPlural
Nominativebhāṇaḥ bhāṇau bhāṇāḥ
Vocativebhāṇa bhāṇau bhāṇāḥ
Accusativebhāṇam bhāṇau bhāṇān
Instrumentalbhāṇena bhāṇābhyām bhāṇaiḥ bhāṇebhiḥ
Dativebhāṇāya bhāṇābhyām bhāṇebhyaḥ
Ablativebhāṇāt bhāṇābhyām bhāṇebhyaḥ
Genitivebhāṇasya bhāṇayoḥ bhāṇānām
Locativebhāṇe bhāṇayoḥ bhāṇeṣu

Compound bhāṇa -

Adverb -bhāṇam -bhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria