Declension table of ?bhāṇḍopapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhāṇḍopapurāṇam bhāṇḍopapurāṇe bhāṇḍopapurāṇāni
Vocativebhāṇḍopapurāṇa bhāṇḍopapurāṇe bhāṇḍopapurāṇāni
Accusativebhāṇḍopapurāṇam bhāṇḍopapurāṇe bhāṇḍopapurāṇāni
Instrumentalbhāṇḍopapurāṇena bhāṇḍopapurāṇābhyām bhāṇḍopapurāṇaiḥ
Dativebhāṇḍopapurāṇāya bhāṇḍopapurāṇābhyām bhāṇḍopapurāṇebhyaḥ
Ablativebhāṇḍopapurāṇāt bhāṇḍopapurāṇābhyām bhāṇḍopapurāṇebhyaḥ
Genitivebhāṇḍopapurāṇasya bhāṇḍopapurāṇayoḥ bhāṇḍopapurāṇānām
Locativebhāṇḍopapurāṇe bhāṇḍopapurāṇayoḥ bhāṇḍopapurāṇeṣu

Compound bhāṇḍopapurāṇa -

Adverb -bhāṇḍopapurāṇam -bhāṇḍopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria