Declension table of ?bhāṇḍodara

Deva

NeuterSingularDualPlural
Nominativebhāṇḍodaram bhāṇḍodare bhāṇḍodarāṇi
Vocativebhāṇḍodara bhāṇḍodare bhāṇḍodarāṇi
Accusativebhāṇḍodaram bhāṇḍodare bhāṇḍodarāṇi
Instrumentalbhāṇḍodareṇa bhāṇḍodarābhyām bhāṇḍodaraiḥ
Dativebhāṇḍodarāya bhāṇḍodarābhyām bhāṇḍodarebhyaḥ
Ablativebhāṇḍodarāt bhāṇḍodarābhyām bhāṇḍodarebhyaḥ
Genitivebhāṇḍodarasya bhāṇḍodarayoḥ bhāṇḍodarāṇām
Locativebhāṇḍodare bhāṇḍodarayoḥ bhāṇḍodareṣu

Compound bhāṇḍodara -

Adverb -bhāṇḍodaram -bhāṇḍodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria