Declension table of bhāṇḍiśālā

Deva

FeminineSingularDualPlural
Nominativebhāṇḍiśālā bhāṇḍiśāle bhāṇḍiśālāḥ
Vocativebhāṇḍiśāle bhāṇḍiśāle bhāṇḍiśālāḥ
Accusativebhāṇḍiśālām bhāṇḍiśāle bhāṇḍiśālāḥ
Instrumentalbhāṇḍiśālayā bhāṇḍiśālābhyām bhāṇḍiśālābhiḥ
Dativebhāṇḍiśālāyai bhāṇḍiśālābhyām bhāṇḍiśālābhyaḥ
Ablativebhāṇḍiśālāyāḥ bhāṇḍiśālābhyām bhāṇḍiśālābhyaḥ
Genitivebhāṇḍiśālāyāḥ bhāṇḍiśālayoḥ bhāṇḍiśālānām
Locativebhāṇḍiśālāyām bhāṇḍiśālayoḥ bhāṇḍiśālāsu

Adverb -bhāṇḍiśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria