Declension table of ?bhāṇḍita

Deva

NeuterSingularDualPlural
Nominativebhāṇḍitam bhāṇḍite bhāṇḍitāni
Vocativebhāṇḍita bhāṇḍite bhāṇḍitāni
Accusativebhāṇḍitam bhāṇḍite bhāṇḍitāni
Instrumentalbhāṇḍitena bhāṇḍitābhyām bhāṇḍitaiḥ
Dativebhāṇḍitāya bhāṇḍitābhyām bhāṇḍitebhyaḥ
Ablativebhāṇḍitāt bhāṇḍitābhyām bhāṇḍitebhyaḥ
Genitivebhāṇḍitasya bhāṇḍitayoḥ bhāṇḍitānām
Locativebhāṇḍite bhāṇḍitayoḥ bhāṇḍiteṣu

Compound bhāṇḍita -

Adverb -bhāṇḍitam -bhāṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria