Declension table of ?bhāṇḍinī

Deva

FeminineSingularDualPlural
Nominativebhāṇḍinī bhāṇḍinyau bhāṇḍinyaḥ
Vocativebhāṇḍini bhāṇḍinyau bhāṇḍinyaḥ
Accusativebhāṇḍinīm bhāṇḍinyau bhāṇḍinīḥ
Instrumentalbhāṇḍinyā bhāṇḍinībhyām bhāṇḍinībhiḥ
Dativebhāṇḍinyai bhāṇḍinībhyām bhāṇḍinībhyaḥ
Ablativebhāṇḍinyāḥ bhāṇḍinībhyām bhāṇḍinībhyaḥ
Genitivebhāṇḍinyāḥ bhāṇḍinyoḥ bhāṇḍinīnām
Locativebhāṇḍinyām bhāṇḍinyoḥ bhāṇḍinīṣu

Compound bhāṇḍini - bhāṇḍinī -

Adverb -bhāṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria