Declension table of ?bhāṇḍika

Deva

MasculineSingularDualPlural
Nominativebhāṇḍikaḥ bhāṇḍikau bhāṇḍikāḥ
Vocativebhāṇḍika bhāṇḍikau bhāṇḍikāḥ
Accusativebhāṇḍikam bhāṇḍikau bhāṇḍikān
Instrumentalbhāṇḍikena bhāṇḍikābhyām bhāṇḍikaiḥ bhāṇḍikebhiḥ
Dativebhāṇḍikāya bhāṇḍikābhyām bhāṇḍikebhyaḥ
Ablativebhāṇḍikāt bhāṇḍikābhyām bhāṇḍikebhyaḥ
Genitivebhāṇḍikasya bhāṇḍikayoḥ bhāṇḍikānām
Locativebhāṇḍike bhāṇḍikayoḥ bhāṇḍikeṣu

Compound bhāṇḍika -

Adverb -bhāṇḍikam -bhāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria