Declension table of ?bhāṇḍijaṅghi

Deva

MasculineSingularDualPlural
Nominativebhāṇḍijaṅghiḥ bhāṇḍijaṅghī bhāṇḍijaṅghayaḥ
Vocativebhāṇḍijaṅghe bhāṇḍijaṅghī bhāṇḍijaṅghayaḥ
Accusativebhāṇḍijaṅghim bhāṇḍijaṅghī bhāṇḍijaṅghīn
Instrumentalbhāṇḍijaṅghinā bhāṇḍijaṅghibhyām bhāṇḍijaṅghibhiḥ
Dativebhāṇḍijaṅghaye bhāṇḍijaṅghibhyām bhāṇḍijaṅghibhyaḥ
Ablativebhāṇḍijaṅgheḥ bhāṇḍijaṅghibhyām bhāṇḍijaṅghibhyaḥ
Genitivebhāṇḍijaṅgheḥ bhāṇḍijaṅghyoḥ bhāṇḍijaṅghīnām
Locativebhāṇḍijaṅghau bhāṇḍijaṅghyoḥ bhāṇḍijaṅghiṣu

Compound bhāṇḍijaṅghi -

Adverb -bhāṇḍijaṅghi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria