Declension table of ?bhāṇḍīravanavāsin

Deva

MasculineSingularDualPlural
Nominativebhāṇḍīravanavāsī bhāṇḍīravanavāsinau bhāṇḍīravanavāsinaḥ
Vocativebhāṇḍīravanavāsin bhāṇḍīravanavāsinau bhāṇḍīravanavāsinaḥ
Accusativebhāṇḍīravanavāsinam bhāṇḍīravanavāsinau bhāṇḍīravanavāsinaḥ
Instrumentalbhāṇḍīravanavāsinā bhāṇḍīravanavāsibhyām bhāṇḍīravanavāsibhiḥ
Dativebhāṇḍīravanavāsine bhāṇḍīravanavāsibhyām bhāṇḍīravanavāsibhyaḥ
Ablativebhāṇḍīravanavāsinaḥ bhāṇḍīravanavāsibhyām bhāṇḍīravanavāsibhyaḥ
Genitivebhāṇḍīravanavāsinaḥ bhāṇḍīravanavāsinoḥ bhāṇḍīravanavāsinām
Locativebhāṇḍīravanavāsini bhāṇḍīravanavāsinoḥ bhāṇḍīravanavāsiṣu

Compound bhāṇḍīravanavāsi -

Adverb -bhāṇḍīravanavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria