Declension table of ?bhāṇḍīravananandana

Deva

MasculineSingularDualPlural
Nominativebhāṇḍīravananandanaḥ bhāṇḍīravananandanau bhāṇḍīravananandanāḥ
Vocativebhāṇḍīravananandana bhāṇḍīravananandanau bhāṇḍīravananandanāḥ
Accusativebhāṇḍīravananandanam bhāṇḍīravananandanau bhāṇḍīravananandanān
Instrumentalbhāṇḍīravananandanena bhāṇḍīravananandanābhyām bhāṇḍīravananandanaiḥ bhāṇḍīravananandanebhiḥ
Dativebhāṇḍīravananandanāya bhāṇḍīravananandanābhyām bhāṇḍīravananandanebhyaḥ
Ablativebhāṇḍīravananandanāt bhāṇḍīravananandanābhyām bhāṇḍīravananandanebhyaḥ
Genitivebhāṇḍīravananandanasya bhāṇḍīravananandanayoḥ bhāṇḍīravananandanānām
Locativebhāṇḍīravananandane bhāṇḍīravananandanayoḥ bhāṇḍīravananandaneṣu

Compound bhāṇḍīravananandana -

Adverb -bhāṇḍīravananandanam -bhāṇḍīravananandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria