Declension table of ?bhāṇḍīrabhāṣāvyākaraṇa

Deva

NeuterSingularDualPlural
Nominativebhāṇḍīrabhāṣāvyākaraṇam bhāṇḍīrabhāṣāvyākaraṇe bhāṇḍīrabhāṣāvyākaraṇāni
Vocativebhāṇḍīrabhāṣāvyākaraṇa bhāṇḍīrabhāṣāvyākaraṇe bhāṇḍīrabhāṣāvyākaraṇāni
Accusativebhāṇḍīrabhāṣāvyākaraṇam bhāṇḍīrabhāṣāvyākaraṇe bhāṇḍīrabhāṣāvyākaraṇāni
Instrumentalbhāṇḍīrabhāṣāvyākaraṇena bhāṇḍīrabhāṣāvyākaraṇābhyām bhāṇḍīrabhāṣāvyākaraṇaiḥ
Dativebhāṇḍīrabhāṣāvyākaraṇāya bhāṇḍīrabhāṣāvyākaraṇābhyām bhāṇḍīrabhāṣāvyākaraṇebhyaḥ
Ablativebhāṇḍīrabhāṣāvyākaraṇāt bhāṇḍīrabhāṣāvyākaraṇābhyām bhāṇḍīrabhāṣāvyākaraṇebhyaḥ
Genitivebhāṇḍīrabhāṣāvyākaraṇasya bhāṇḍīrabhāṣāvyākaraṇayoḥ bhāṇḍīrabhāṣāvyākaraṇānām
Locativebhāṇḍīrabhāṣāvyākaraṇe bhāṇḍīrabhāṣāvyākaraṇayoḥ bhāṇḍīrabhāṣāvyākaraṇeṣu

Compound bhāṇḍīrabhāṣāvyākaraṇa -

Adverb -bhāṇḍīrabhāṣāvyākaraṇam -bhāṇḍīrabhāṣāvyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria