Declension table of bhāṇḍīra

Deva

MasculineSingularDualPlural
Nominativebhāṇḍīraḥ bhāṇḍīrau bhāṇḍīrāḥ
Vocativebhāṇḍīra bhāṇḍīrau bhāṇḍīrāḥ
Accusativebhāṇḍīram bhāṇḍīrau bhāṇḍīrān
Instrumentalbhāṇḍīreṇa bhāṇḍīrābhyām bhāṇḍīraiḥ bhāṇḍīrebhiḥ
Dativebhāṇḍīrāya bhāṇḍīrābhyām bhāṇḍīrebhyaḥ
Ablativebhāṇḍīrāt bhāṇḍīrābhyām bhāṇḍīrebhyaḥ
Genitivebhāṇḍīrasya bhāṇḍīrayoḥ bhāṇḍīrāṇām
Locativebhāṇḍīre bhāṇḍīrayoḥ bhāṇḍīreṣu

Compound bhāṇḍīra -

Adverb -bhāṇḍīram -bhāṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria