Declension table of ?bhāṇḍī

Deva

FeminineSingularDualPlural
Nominativebhāṇḍī bhāṇḍyau bhāṇḍyaḥ
Vocativebhāṇḍi bhāṇḍyau bhāṇḍyaḥ
Accusativebhāṇḍīm bhāṇḍyau bhāṇḍīḥ
Instrumentalbhāṇḍyā bhāṇḍībhyām bhāṇḍībhiḥ
Dativebhāṇḍyai bhāṇḍībhyām bhāṇḍībhyaḥ
Ablativebhāṇḍyāḥ bhāṇḍībhyām bhāṇḍībhyaḥ
Genitivebhāṇḍyāḥ bhāṇḍyoḥ bhāṇḍīnām
Locativebhāṇḍyām bhāṇḍyoḥ bhāṇḍīṣu

Compound bhāṇḍi - bhāṇḍī -

Adverb -bhāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria