Declension table of bhāṇḍaśālā

Deva

FeminineSingularDualPlural
Nominativebhāṇḍaśālā bhāṇḍaśāle bhāṇḍaśālāḥ
Vocativebhāṇḍaśāle bhāṇḍaśāle bhāṇḍaśālāḥ
Accusativebhāṇḍaśālām bhāṇḍaśāle bhāṇḍaśālāḥ
Instrumentalbhāṇḍaśālayā bhāṇḍaśālābhyām bhāṇḍaśālābhiḥ
Dativebhāṇḍaśālāyai bhāṇḍaśālābhyām bhāṇḍaśālābhyaḥ
Ablativebhāṇḍaśālāyāḥ bhāṇḍaśālābhyām bhāṇḍaśālābhyaḥ
Genitivebhāṇḍaśālāyāḥ bhāṇḍaśālayoḥ bhāṇḍaśālānām
Locativebhāṇḍaśālāyām bhāṇḍaśālayoḥ bhāṇḍaśālāsu

Adverb -bhāṇḍaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria