Declension table of ?bhāṇḍavādya

Deva

NeuterSingularDualPlural
Nominativebhāṇḍavādyam bhāṇḍavādye bhāṇḍavādyāni
Vocativebhāṇḍavādya bhāṇḍavādye bhāṇḍavādyāni
Accusativebhāṇḍavādyam bhāṇḍavādye bhāṇḍavādyāni
Instrumentalbhāṇḍavādyena bhāṇḍavādyābhyām bhāṇḍavādyaiḥ
Dativebhāṇḍavādyāya bhāṇḍavādyābhyām bhāṇḍavādyebhyaḥ
Ablativebhāṇḍavādyāt bhāṇḍavādyābhyām bhāṇḍavādyebhyaḥ
Genitivebhāṇḍavādyasya bhāṇḍavādyayoḥ bhāṇḍavādyānām
Locativebhāṇḍavādye bhāṇḍavādyayoḥ bhāṇḍavādyeṣu

Compound bhāṇḍavādya -

Adverb -bhāṇḍavādyam -bhāṇḍavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria