Declension table of ?bhāṇḍapūrṇā

Deva

FeminineSingularDualPlural
Nominativebhāṇḍapūrṇā bhāṇḍapūrṇe bhāṇḍapūrṇāḥ
Vocativebhāṇḍapūrṇe bhāṇḍapūrṇe bhāṇḍapūrṇāḥ
Accusativebhāṇḍapūrṇām bhāṇḍapūrṇe bhāṇḍapūrṇāḥ
Instrumentalbhāṇḍapūrṇayā bhāṇḍapūrṇābhyām bhāṇḍapūrṇābhiḥ
Dativebhāṇḍapūrṇāyai bhāṇḍapūrṇābhyām bhāṇḍapūrṇābhyaḥ
Ablativebhāṇḍapūrṇāyāḥ bhāṇḍapūrṇābhyām bhāṇḍapūrṇābhyaḥ
Genitivebhāṇḍapūrṇāyāḥ bhāṇḍapūrṇayoḥ bhāṇḍapūrṇānām
Locativebhāṇḍapūrṇāyām bhāṇḍapūrṇayoḥ bhāṇḍapūrṇāsu

Adverb -bhāṇḍapūrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria