Declension table of ?bhāṇḍapūrṇa

Deva

NeuterSingularDualPlural
Nominativebhāṇḍapūrṇam bhāṇḍapūrṇe bhāṇḍapūrṇāni
Vocativebhāṇḍapūrṇa bhāṇḍapūrṇe bhāṇḍapūrṇāni
Accusativebhāṇḍapūrṇam bhāṇḍapūrṇe bhāṇḍapūrṇāni
Instrumentalbhāṇḍapūrṇena bhāṇḍapūrṇābhyām bhāṇḍapūrṇaiḥ
Dativebhāṇḍapūrṇāya bhāṇḍapūrṇābhyām bhāṇḍapūrṇebhyaḥ
Ablativebhāṇḍapūrṇāt bhāṇḍapūrṇābhyām bhāṇḍapūrṇebhyaḥ
Genitivebhāṇḍapūrṇasya bhāṇḍapūrṇayoḥ bhāṇḍapūrṇānām
Locativebhāṇḍapūrṇe bhāṇḍapūrṇayoḥ bhāṇḍapūrṇeṣu

Compound bhāṇḍapūrṇa -

Adverb -bhāṇḍapūrṇam -bhāṇḍapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria