Declension table of ?bhāṇḍapuṣpa

Deva

MasculineSingularDualPlural
Nominativebhāṇḍapuṣpaḥ bhāṇḍapuṣpau bhāṇḍapuṣpāḥ
Vocativebhāṇḍapuṣpa bhāṇḍapuṣpau bhāṇḍapuṣpāḥ
Accusativebhāṇḍapuṣpam bhāṇḍapuṣpau bhāṇḍapuṣpān
Instrumentalbhāṇḍapuṣpeṇa bhāṇḍapuṣpābhyām bhāṇḍapuṣpaiḥ bhāṇḍapuṣpebhiḥ
Dativebhāṇḍapuṣpāya bhāṇḍapuṣpābhyām bhāṇḍapuṣpebhyaḥ
Ablativebhāṇḍapuṣpāt bhāṇḍapuṣpābhyām bhāṇḍapuṣpebhyaḥ
Genitivebhāṇḍapuṣpasya bhāṇḍapuṣpayoḥ bhāṇḍapuṣpāṇām
Locativebhāṇḍapuṣpe bhāṇḍapuṣpayoḥ bhāṇḍapuṣpeṣu

Compound bhāṇḍapuṣpa -

Adverb -bhāṇḍapuṣpam -bhāṇḍapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria