Declension table of ?bhāṇḍapratibhāṇḍaka

Deva

NeuterSingularDualPlural
Nominativebhāṇḍapratibhāṇḍakam bhāṇḍapratibhāṇḍake bhāṇḍapratibhāṇḍakāni
Vocativebhāṇḍapratibhāṇḍaka bhāṇḍapratibhāṇḍake bhāṇḍapratibhāṇḍakāni
Accusativebhāṇḍapratibhāṇḍakam bhāṇḍapratibhāṇḍake bhāṇḍapratibhāṇḍakāni
Instrumentalbhāṇḍapratibhāṇḍakena bhāṇḍapratibhāṇḍakābhyām bhāṇḍapratibhāṇḍakaiḥ
Dativebhāṇḍapratibhāṇḍakāya bhāṇḍapratibhāṇḍakābhyām bhāṇḍapratibhāṇḍakebhyaḥ
Ablativebhāṇḍapratibhāṇḍakāt bhāṇḍapratibhāṇḍakābhyām bhāṇḍapratibhāṇḍakebhyaḥ
Genitivebhāṇḍapratibhāṇḍakasya bhāṇḍapratibhāṇḍakayoḥ bhāṇḍapratibhāṇḍakānām
Locativebhāṇḍapratibhāṇḍake bhāṇḍapratibhāṇḍakayoḥ bhāṇḍapratibhāṇḍakeṣu

Compound bhāṇḍapratibhāṇḍaka -

Adverb -bhāṇḍapratibhāṇḍakam -bhāṇḍapratibhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria