Declension table of ?bhāṇḍapati

Deva

MasculineSingularDualPlural
Nominativebhāṇḍapatiḥ bhāṇḍapatī bhāṇḍapatayaḥ
Vocativebhāṇḍapate bhāṇḍapatī bhāṇḍapatayaḥ
Accusativebhāṇḍapatim bhāṇḍapatī bhāṇḍapatīn
Instrumentalbhāṇḍapatinā bhāṇḍapatibhyām bhāṇḍapatibhiḥ
Dativebhāṇḍapataye bhāṇḍapatibhyām bhāṇḍapatibhyaḥ
Ablativebhāṇḍapateḥ bhāṇḍapatibhyām bhāṇḍapatibhyaḥ
Genitivebhāṇḍapateḥ bhāṇḍapatyoḥ bhāṇḍapatīnām
Locativebhāṇḍapatau bhāṇḍapatyoḥ bhāṇḍapatiṣu

Compound bhāṇḍapati -

Adverb -bhāṇḍapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria