Declension table of ?bhāṇḍana

Deva

NeuterSingularDualPlural
Nominativebhāṇḍanam bhāṇḍane bhāṇḍanāni
Vocativebhāṇḍana bhāṇḍane bhāṇḍanāni
Accusativebhāṇḍanam bhāṇḍane bhāṇḍanāni
Instrumentalbhāṇḍanena bhāṇḍanābhyām bhāṇḍanaiḥ
Dativebhāṇḍanāya bhāṇḍanābhyām bhāṇḍanebhyaḥ
Ablativebhāṇḍanāt bhāṇḍanābhyām bhāṇḍanebhyaḥ
Genitivebhāṇḍanasya bhāṇḍanayoḥ bhāṇḍanānām
Locativebhāṇḍane bhāṇḍanayoḥ bhāṇḍaneṣu

Compound bhāṇḍana -

Adverb -bhāṇḍanam -bhāṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria