Declension table of ?bhāṇḍamūlya

Deva

NeuterSingularDualPlural
Nominativebhāṇḍamūlyam bhāṇḍamūlye bhāṇḍamūlyāni
Vocativebhāṇḍamūlya bhāṇḍamūlye bhāṇḍamūlyāni
Accusativebhāṇḍamūlyam bhāṇḍamūlye bhāṇḍamūlyāni
Instrumentalbhāṇḍamūlyena bhāṇḍamūlyābhyām bhāṇḍamūlyaiḥ
Dativebhāṇḍamūlyāya bhāṇḍamūlyābhyām bhāṇḍamūlyebhyaḥ
Ablativebhāṇḍamūlyāt bhāṇḍamūlyābhyām bhāṇḍamūlyebhyaḥ
Genitivebhāṇḍamūlyasya bhāṇḍamūlyayoḥ bhāṇḍamūlyānām
Locativebhāṇḍamūlye bhāṇḍamūlyayoḥ bhāṇḍamūlyeṣu

Compound bhāṇḍamūlya -

Adverb -bhāṇḍamūlyam -bhāṇḍamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria