Declension table of bhāṇḍaka

Deva

MasculineSingularDualPlural
Nominativebhāṇḍakaḥ bhāṇḍakau bhāṇḍakāḥ
Vocativebhāṇḍaka bhāṇḍakau bhāṇḍakāḥ
Accusativebhāṇḍakam bhāṇḍakau bhāṇḍakān
Instrumentalbhāṇḍakena bhāṇḍakābhyām bhāṇḍakaiḥ bhāṇḍakebhiḥ
Dativebhāṇḍakāya bhāṇḍakābhyām bhāṇḍakebhyaḥ
Ablativebhāṇḍakāt bhāṇḍakābhyām bhāṇḍakebhyaḥ
Genitivebhāṇḍakasya bhāṇḍakayoḥ bhāṇḍakānām
Locativebhāṇḍake bhāṇḍakayoḥ bhāṇḍakeṣu

Compound bhāṇḍaka -

Adverb -bhāṇḍakam -bhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria