Declension table of ?bhāṇḍagopaka

Deva

MasculineSingularDualPlural
Nominativebhāṇḍagopakaḥ bhāṇḍagopakau bhāṇḍagopakāḥ
Vocativebhāṇḍagopaka bhāṇḍagopakau bhāṇḍagopakāḥ
Accusativebhāṇḍagopakam bhāṇḍagopakau bhāṇḍagopakān
Instrumentalbhāṇḍagopakena bhāṇḍagopakābhyām bhāṇḍagopakaiḥ bhāṇḍagopakebhiḥ
Dativebhāṇḍagopakāya bhāṇḍagopakābhyām bhāṇḍagopakebhyaḥ
Ablativebhāṇḍagopakāt bhāṇḍagopakābhyām bhāṇḍagopakebhyaḥ
Genitivebhāṇḍagopakasya bhāṇḍagopakayoḥ bhāṇḍagopakānām
Locativebhāṇḍagopake bhāṇḍagopakayoḥ bhāṇḍagopakeṣu

Compound bhāṇḍagopaka -

Adverb -bhāṇḍagopakam -bhāṇḍagopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria