Declension table of ?bhāṇḍāyani

Deva

MasculineSingularDualPlural
Nominativebhāṇḍāyaniḥ bhāṇḍāyanī bhāṇḍāyanayaḥ
Vocativebhāṇḍāyane bhāṇḍāyanī bhāṇḍāyanayaḥ
Accusativebhāṇḍāyanim bhāṇḍāyanī bhāṇḍāyanīn
Instrumentalbhāṇḍāyaninā bhāṇḍāyanibhyām bhāṇḍāyanibhiḥ
Dativebhāṇḍāyanaye bhāṇḍāyanibhyām bhāṇḍāyanibhyaḥ
Ablativebhāṇḍāyaneḥ bhāṇḍāyanibhyām bhāṇḍāyanibhyaḥ
Genitivebhāṇḍāyaneḥ bhāṇḍāyanyoḥ bhāṇḍāyanīnām
Locativebhāṇḍāyanau bhāṇḍāyanyoḥ bhāṇḍāyaniṣu

Compound bhāṇḍāyani -

Adverb -bhāṇḍāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria