Declension table of ?bhāṇḍāyana

Deva

MasculineSingularDualPlural
Nominativebhāṇḍāyanaḥ bhāṇḍāyanau bhāṇḍāyanāḥ
Vocativebhāṇḍāyana bhāṇḍāyanau bhāṇḍāyanāḥ
Accusativebhāṇḍāyanam bhāṇḍāyanau bhāṇḍāyanān
Instrumentalbhāṇḍāyanena bhāṇḍāyanābhyām bhāṇḍāyanaiḥ bhāṇḍāyanebhiḥ
Dativebhāṇḍāyanāya bhāṇḍāyanābhyām bhāṇḍāyanebhyaḥ
Ablativebhāṇḍāyanāt bhāṇḍāyanābhyām bhāṇḍāyanebhyaḥ
Genitivebhāṇḍāyanasya bhāṇḍāyanayoḥ bhāṇḍāyanānām
Locativebhāṇḍāyane bhāṇḍāyanayoḥ bhāṇḍāyaneṣu

Compound bhāṇḍāyana -

Adverb -bhāṇḍāyanam -bhāṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria