Declension table of ?bhāṇḍāragṛha

Deva

NeuterSingularDualPlural
Nominativebhāṇḍāragṛham bhāṇḍāragṛhe bhāṇḍāragṛhāṇi
Vocativebhāṇḍāragṛha bhāṇḍāragṛhe bhāṇḍāragṛhāṇi
Accusativebhāṇḍāragṛham bhāṇḍāragṛhe bhāṇḍāragṛhāṇi
Instrumentalbhāṇḍāragṛheṇa bhāṇḍāragṛhābhyām bhāṇḍāragṛhaiḥ
Dativebhāṇḍāragṛhāya bhāṇḍāragṛhābhyām bhāṇḍāragṛhebhyaḥ
Ablativebhāṇḍāragṛhāt bhāṇḍāragṛhābhyām bhāṇḍāragṛhebhyaḥ
Genitivebhāṇḍāragṛhasya bhāṇḍāragṛhayoḥ bhāṇḍāragṛhāṇām
Locativebhāṇḍāragṛhe bhāṇḍāragṛhayoḥ bhāṇḍāragṛheṣu

Compound bhāṇḍāragṛha -

Adverb -bhāṇḍāragṛham -bhāṇḍāragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria