Declension table of ?bhāṇḍāpura

Deva

NeuterSingularDualPlural
Nominativebhāṇḍāpuram bhāṇḍāpure bhāṇḍāpurāṇi
Vocativebhāṇḍāpura bhāṇḍāpure bhāṇḍāpurāṇi
Accusativebhāṇḍāpuram bhāṇḍāpure bhāṇḍāpurāṇi
Instrumentalbhāṇḍāpureṇa bhāṇḍāpurābhyām bhāṇḍāpuraiḥ
Dativebhāṇḍāpurāya bhāṇḍāpurābhyām bhāṇḍāpurebhyaḥ
Ablativebhāṇḍāpurāt bhāṇḍāpurābhyām bhāṇḍāpurebhyaḥ
Genitivebhāṇḍāpurasya bhāṇḍāpurayoḥ bhāṇḍāpurāṇām
Locativebhāṇḍāpure bhāṇḍāpurayoḥ bhāṇḍāpureṣu

Compound bhāṇḍāpura -

Adverb -bhāṇḍāpuram -bhāṇḍāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria