Declension table of ?bhāṇḍāgārika

Deva

MasculineSingularDualPlural
Nominativebhāṇḍāgārikaḥ bhāṇḍāgārikau bhāṇḍāgārikāḥ
Vocativebhāṇḍāgārika bhāṇḍāgārikau bhāṇḍāgārikāḥ
Accusativebhāṇḍāgārikam bhāṇḍāgārikau bhāṇḍāgārikān
Instrumentalbhāṇḍāgārikeṇa bhāṇḍāgārikābhyām bhāṇḍāgārikaiḥ bhāṇḍāgārikebhiḥ
Dativebhāṇḍāgārikāya bhāṇḍāgārikābhyām bhāṇḍāgārikebhyaḥ
Ablativebhāṇḍāgārikāt bhāṇḍāgārikābhyām bhāṇḍāgārikebhyaḥ
Genitivebhāṇḍāgārikasya bhāṇḍāgārikayoḥ bhāṇḍāgārikāṇām
Locativebhāṇḍāgārike bhāṇḍāgārikayoḥ bhāṇḍāgārikeṣu

Compound bhāṇḍāgārika -

Adverb -bhāṇḍāgārikam -bhāṇḍāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria