Declension table of bhāṇḍa

Deva

MasculineSingularDualPlural
Nominativebhāṇḍaḥ bhāṇḍau bhāṇḍāḥ
Vocativebhāṇḍa bhāṇḍau bhāṇḍāḥ
Accusativebhāṇḍam bhāṇḍau bhāṇḍān
Instrumentalbhāṇḍena bhāṇḍābhyām bhāṇḍaiḥ bhāṇḍebhiḥ
Dativebhāṇḍāya bhāṇḍābhyām bhāṇḍebhyaḥ
Ablativebhāṇḍāt bhāṇḍābhyām bhāṇḍebhyaḥ
Genitivebhāṇḍasya bhāṇḍayoḥ bhāṇḍānām
Locativebhāṇḍe bhāṇḍayoḥ bhāṇḍeṣu

Compound bhāṇḍa -

Adverb -bhāṇḍam -bhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria