Declension table of ?bhāṅkāra

Deva

MasculineSingularDualPlural
Nominativebhāṅkāraḥ bhāṅkārau bhāṅkārāḥ
Vocativebhāṅkāra bhāṅkārau bhāṅkārāḥ
Accusativebhāṅkāram bhāṅkārau bhāṅkārān
Instrumentalbhāṅkāreṇa bhāṅkārābhyām bhāṅkāraiḥ bhāṅkārebhiḥ
Dativebhāṅkārāya bhāṅkārābhyām bhāṅkārebhyaḥ
Ablativebhāṅkārāt bhāṅkārābhyām bhāṅkārebhyaḥ
Genitivebhāṅkārasya bhāṅkārayoḥ bhāṅkārāṇām
Locativebhāṅkāre bhāṅkārayoḥ bhāṅkāreṣu

Compound bhāṅkāra -

Adverb -bhāṅkāram -bhāṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria