Declension table of ?bhāṅkṛta

Deva

NeuterSingularDualPlural
Nominativebhāṅkṛtam bhāṅkṛte bhāṅkṛtāni
Vocativebhāṅkṛta bhāṅkṛte bhāṅkṛtāni
Accusativebhāṅkṛtam bhāṅkṛte bhāṅkṛtāni
Instrumentalbhāṅkṛtena bhāṅkṛtābhyām bhāṅkṛtaiḥ
Dativebhāṅkṛtāya bhāṅkṛtābhyām bhāṅkṛtebhyaḥ
Ablativebhāṅkṛtāt bhāṅkṛtābhyām bhāṅkṛtebhyaḥ
Genitivebhāṅkṛtasya bhāṅkṛtayoḥ bhāṅkṛtānām
Locativebhāṅkṛte bhāṅkṛtayoḥ bhāṅkṛteṣu

Compound bhāṅkṛta -

Adverb -bhāṅkṛtam -bhāṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria