Declension table of ?bhāḥsatya

Deva

NeuterSingularDualPlural
Nominativebhāḥsatyam bhāḥsatye bhāḥsatyāni
Vocativebhāḥsatya bhāḥsatye bhāḥsatyāni
Accusativebhāḥsatyam bhāḥsatye bhāḥsatyāni
Instrumentalbhāḥsatyena bhāḥsatyābhyām bhāḥsatyaiḥ
Dativebhāḥsatyāya bhāḥsatyābhyām bhāḥsatyebhyaḥ
Ablativebhāḥsatyāt bhāḥsatyābhyām bhāḥsatyebhyaḥ
Genitivebhāḥsatyasya bhāḥsatyayoḥ bhāḥsatyānām
Locativebhāḥsatye bhāḥsatyayoḥ bhāḥsatyeṣu

Compound bhāḥsatya -

Adverb -bhāḥsatyam -bhāḥsatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria