Declension table of ?bhāḥsatya

Deva

MasculineSingularDualPlural
Nominativebhāḥsatyaḥ bhāḥsatyau bhāḥsatyāḥ
Vocativebhāḥsatya bhāḥsatyau bhāḥsatyāḥ
Accusativebhāḥsatyam bhāḥsatyau bhāḥsatyān
Instrumentalbhāḥsatyena bhāḥsatyābhyām bhāḥsatyaiḥ bhāḥsatyebhiḥ
Dativebhāḥsatyāya bhāḥsatyābhyām bhāḥsatyebhyaḥ
Ablativebhāḥsatyāt bhāḥsatyābhyām bhāḥsatyebhyaḥ
Genitivebhāḥsatyasya bhāḥsatyayoḥ bhāḥsatyānām
Locativebhāḥsatye bhāḥsatyayoḥ bhāḥsatyeṣu

Compound bhāḥsatya -

Adverb -bhāḥsatyam -bhāḥsatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria