Declension table of ?bhāḍitāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāḍitāyanaḥ | bhāḍitāyanau | bhāḍitāyanāḥ |
Vocative | bhāḍitāyana | bhāḍitāyanau | bhāḍitāyanāḥ |
Accusative | bhāḍitāyanam | bhāḍitāyanau | bhāḍitāyanān |
Instrumental | bhāḍitāyanena | bhāḍitāyanābhyām | bhāḍitāyanaiḥ bhāḍitāyanebhiḥ |
Dative | bhāḍitāyanāya | bhāḍitāyanābhyām | bhāḍitāyanebhyaḥ |
Ablative | bhāḍitāyanāt | bhāḍitāyanābhyām | bhāḍitāyanebhyaḥ |
Genitive | bhāḍitāyanasya | bhāḍitāyanayoḥ | bhāḍitāyanānām |
Locative | bhāḍitāyane | bhāḍitāyanayoḥ | bhāḍitāyaneṣu |