Declension table of ?bhāḍita

Deva

NeuterSingularDualPlural
Nominativebhāḍitam bhāḍite bhāḍitāni
Vocativebhāḍita bhāḍite bhāḍitāni
Accusativebhāḍitam bhāḍite bhāḍitāni
Instrumentalbhāḍitena bhāḍitābhyām bhāḍitaiḥ
Dativebhāḍitāya bhāḍitābhyām bhāḍitebhyaḥ
Ablativebhāḍitāt bhāḍitābhyām bhāḍitebhyaḥ
Genitivebhāḍitasya bhāḍitayoḥ bhāḍitānām
Locativebhāḍite bhāḍitayoḥ bhāḍiteṣu

Compound bhāḍita -

Adverb -bhāḍitam -bhāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria