Declension table of ?bhāḍilāyana

Deva

MasculineSingularDualPlural
Nominativebhāḍilāyanaḥ bhāḍilāyanau bhāḍilāyanāḥ
Vocativebhāḍilāyana bhāḍilāyanau bhāḍilāyanāḥ
Accusativebhāḍilāyanam bhāḍilāyanau bhāḍilāyanān
Instrumentalbhāḍilāyanena bhāḍilāyanābhyām bhāḍilāyanaiḥ bhāḍilāyanebhiḥ
Dativebhāḍilāyanāya bhāḍilāyanābhyām bhāḍilāyanebhyaḥ
Ablativebhāḍilāyanāt bhāḍilāyanābhyām bhāḍilāyanebhyaḥ
Genitivebhāḍilāyanasya bhāḍilāyanayoḥ bhāḍilāyanānām
Locativebhāḍilāyane bhāḍilāyanayoḥ bhāḍilāyaneṣu

Compound bhāḍilāyana -

Adverb -bhāḍilāyanam -bhāḍilāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria