Declension table of ?bhaṭīyadīpikā

Deva

FeminineSingularDualPlural
Nominativebhaṭīyadīpikā bhaṭīyadīpike bhaṭīyadīpikāḥ
Vocativebhaṭīyadīpike bhaṭīyadīpike bhaṭīyadīpikāḥ
Accusativebhaṭīyadīpikām bhaṭīyadīpike bhaṭīyadīpikāḥ
Instrumentalbhaṭīyadīpikayā bhaṭīyadīpikābhyām bhaṭīyadīpikābhiḥ
Dativebhaṭīyadīpikāyai bhaṭīyadīpikābhyām bhaṭīyadīpikābhyaḥ
Ablativebhaṭīyadīpikāyāḥ bhaṭīyadīpikābhyām bhaṭīyadīpikābhyaḥ
Genitivebhaṭīyadīpikāyāḥ bhaṭīyadīpikayoḥ bhaṭīyadīpikānām
Locativebhaṭīyadīpikāyām bhaṭīyadīpikayoḥ bhaṭīyadīpikāsu

Adverb -bhaṭīyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria