Declension table of bhaṭīya

Deva

NeuterSingularDualPlural
Nominativebhaṭīyam bhaṭīye bhaṭīyāni
Vocativebhaṭīya bhaṭīye bhaṭīyāni
Accusativebhaṭīyam bhaṭīye bhaṭīyāni
Instrumentalbhaṭīyena bhaṭīyābhyām bhaṭīyaiḥ
Dativebhaṭīyāya bhaṭīyābhyām bhaṭīyebhyaḥ
Ablativebhaṭīyāt bhaṭīyābhyām bhaṭīyebhyaḥ
Genitivebhaṭīyasya bhaṭīyayoḥ bhaṭīyānām
Locativebhaṭīye bhaṭīyayoḥ bhaṭīyeṣu

Compound bhaṭīya -

Adverb -bhaṭīyam -bhaṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria