Declension table of ?bhaṭaprakāśikā

Deva

FeminineSingularDualPlural
Nominativebhaṭaprakāśikā bhaṭaprakāśike bhaṭaprakāśikāḥ
Vocativebhaṭaprakāśike bhaṭaprakāśike bhaṭaprakāśikāḥ
Accusativebhaṭaprakāśikām bhaṭaprakāśike bhaṭaprakāśikāḥ
Instrumentalbhaṭaprakāśikayā bhaṭaprakāśikābhyām bhaṭaprakāśikābhiḥ
Dativebhaṭaprakāśikāyai bhaṭaprakāśikābhyām bhaṭaprakāśikābhyaḥ
Ablativebhaṭaprakāśikāyāḥ bhaṭaprakāśikābhyām bhaṭaprakāśikābhyaḥ
Genitivebhaṭaprakāśikāyāḥ bhaṭaprakāśikayoḥ bhaṭaprakāśikānām
Locativebhaṭaprakāśikāyām bhaṭaprakāśikayoḥ bhaṭaprakāśikāsu

Adverb -bhaṭaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria