Declension table of ?bhaṭṭopama

Deva

MasculineSingularDualPlural
Nominativebhaṭṭopamaḥ bhaṭṭopamau bhaṭṭopamāḥ
Vocativebhaṭṭopama bhaṭṭopamau bhaṭṭopamāḥ
Accusativebhaṭṭopamam bhaṭṭopamau bhaṭṭopamān
Instrumentalbhaṭṭopamena bhaṭṭopamābhyām bhaṭṭopamaiḥ bhaṭṭopamebhiḥ
Dativebhaṭṭopamāya bhaṭṭopamābhyām bhaṭṭopamebhyaḥ
Ablativebhaṭṭopamāt bhaṭṭopamābhyām bhaṭṭopamebhyaḥ
Genitivebhaṭṭopamasya bhaṭṭopamayoḥ bhaṭṭopamānām
Locativebhaṭṭopame bhaṭṭopamayoḥ bhaṭṭopameṣu

Compound bhaṭṭopama -

Adverb -bhaṭṭopamam -bhaṭṭopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria