Declension table of ?bhaṭṭojīya

Deva

NeuterSingularDualPlural
Nominativebhaṭṭojīyam bhaṭṭojīye bhaṭṭojīyāni
Vocativebhaṭṭojīya bhaṭṭojīye bhaṭṭojīyāni
Accusativebhaṭṭojīyam bhaṭṭojīye bhaṭṭojīyāni
Instrumentalbhaṭṭojīyena bhaṭṭojīyābhyām bhaṭṭojīyaiḥ
Dativebhaṭṭojīyāya bhaṭṭojīyābhyām bhaṭṭojīyebhyaḥ
Ablativebhaṭṭojīyāt bhaṭṭojīyābhyām bhaṭṭojīyebhyaḥ
Genitivebhaṭṭojīyasya bhaṭṭojīyayoḥ bhaṭṭojīyānām
Locativebhaṭṭojīye bhaṭṭojīyayoḥ bhaṭṭojīyeṣu

Compound bhaṭṭojīya -

Adverb -bhaṭṭojīyam -bhaṭṭojīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria