Declension table of ?bhaṭṭojīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaṭṭojīyam | bhaṭṭojīye | bhaṭṭojīyāni |
Vocative | bhaṭṭojīya | bhaṭṭojīye | bhaṭṭojīyāni |
Accusative | bhaṭṭojīyam | bhaṭṭojīye | bhaṭṭojīyāni |
Instrumental | bhaṭṭojīyena | bhaṭṭojīyābhyām | bhaṭṭojīyaiḥ |
Dative | bhaṭṭojīyāya | bhaṭṭojīyābhyām | bhaṭṭojīyebhyaḥ |
Ablative | bhaṭṭojīyāt | bhaṭṭojīyābhyām | bhaṭṭojīyebhyaḥ |
Genitive | bhaṭṭojīyasya | bhaṭṭojīyayoḥ | bhaṭṭojīyānām |
Locative | bhaṭṭojīye | bhaṭṭojīyayoḥ | bhaṭṭojīyeṣu |