Declension table of bhaṭṭikāvya

Deva

NeuterSingularDualPlural
Nominativebhaṭṭikāvyam bhaṭṭikāvye bhaṭṭikāvyāni
Vocativebhaṭṭikāvya bhaṭṭikāvye bhaṭṭikāvyāni
Accusativebhaṭṭikāvyam bhaṭṭikāvye bhaṭṭikāvyāni
Instrumentalbhaṭṭikāvyena bhaṭṭikāvyābhyām bhaṭṭikāvyaiḥ
Dativebhaṭṭikāvyāya bhaṭṭikāvyābhyām bhaṭṭikāvyebhyaḥ
Ablativebhaṭṭikāvyāt bhaṭṭikāvyābhyām bhaṭṭikāvyebhyaḥ
Genitivebhaṭṭikāvyasya bhaṭṭikāvyayoḥ bhaṭṭikāvyānām
Locativebhaṭṭikāvye bhaṭṭikāvyayoḥ bhaṭṭikāvyeṣu

Compound bhaṭṭikāvya -

Adverb -bhaṭṭikāvyam -bhaṭṭikāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria