Declension table of ?bhaṭṭaśrīśaṅkara

Deva

MasculineSingularDualPlural
Nominativebhaṭṭaśrīśaṅkaraḥ bhaṭṭaśrīśaṅkarau bhaṭṭaśrīśaṅkarāḥ
Vocativebhaṭṭaśrīśaṅkara bhaṭṭaśrīśaṅkarau bhaṭṭaśrīśaṅkarāḥ
Accusativebhaṭṭaśrīśaṅkaram bhaṭṭaśrīśaṅkarau bhaṭṭaśrīśaṅkarān
Instrumentalbhaṭṭaśrīśaṅkareṇa bhaṭṭaśrīśaṅkarābhyām bhaṭṭaśrīśaṅkaraiḥ bhaṭṭaśrīśaṅkarebhiḥ
Dativebhaṭṭaśrīśaṅkarāya bhaṭṭaśrīśaṅkarābhyām bhaṭṭaśrīśaṅkarebhyaḥ
Ablativebhaṭṭaśrīśaṅkarāt bhaṭṭaśrīśaṅkarābhyām bhaṭṭaśrīśaṅkarebhyaḥ
Genitivebhaṭṭaśrīśaṅkarasya bhaṭṭaśrīśaṅkarayoḥ bhaṭṭaśrīśaṅkarāṇām
Locativebhaṭṭaśrīśaṅkare bhaṭṭaśrīśaṅkarayoḥ bhaṭṭaśrīśaṅkareṣu

Compound bhaṭṭaśrīśaṅkara -

Adverb -bhaṭṭaśrīśaṅkaram -bhaṭṭaśrīśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria